Declension table of ?vedāpyamāna

Deva

NeuterSingularDualPlural
Nominativevedāpyamānam vedāpyamāne vedāpyamānāni
Vocativevedāpyamāna vedāpyamāne vedāpyamānāni
Accusativevedāpyamānam vedāpyamāne vedāpyamānāni
Instrumentalvedāpyamānena vedāpyamānābhyām vedāpyamānaiḥ
Dativevedāpyamānāya vedāpyamānābhyām vedāpyamānebhyaḥ
Ablativevedāpyamānāt vedāpyamānābhyām vedāpyamānebhyaḥ
Genitivevedāpyamānasya vedāpyamānayoḥ vedāpyamānānām
Locativevedāpyamāne vedāpyamānayoḥ vedāpyamāneṣu

Compound vedāpyamāna -

Adverb -vedāpyamānam -vedāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria