Declension table of ?vedāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativevedāpayiṣyan vedāpayiṣyantau vedāpayiṣyantaḥ
Vocativevedāpayiṣyan vedāpayiṣyantau vedāpayiṣyantaḥ
Accusativevedāpayiṣyantam vedāpayiṣyantau vedāpayiṣyataḥ
Instrumentalvedāpayiṣyatā vedāpayiṣyadbhyām vedāpayiṣyadbhiḥ
Dativevedāpayiṣyate vedāpayiṣyadbhyām vedāpayiṣyadbhyaḥ
Ablativevedāpayiṣyataḥ vedāpayiṣyadbhyām vedāpayiṣyadbhyaḥ
Genitivevedāpayiṣyataḥ vedāpayiṣyatoḥ vedāpayiṣyatām
Locativevedāpayiṣyati vedāpayiṣyatoḥ vedāpayiṣyatsu

Compound vedāpayiṣyat -

Adverb -vedāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria