Declension table of ?vedāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativevedāpayiṣyat vedāpayiṣyantī vedāpayiṣyatī vedāpayiṣyanti
Vocativevedāpayiṣyat vedāpayiṣyantī vedāpayiṣyatī vedāpayiṣyanti
Accusativevedāpayiṣyat vedāpayiṣyantī vedāpayiṣyatī vedāpayiṣyanti
Instrumentalvedāpayiṣyatā vedāpayiṣyadbhyām vedāpayiṣyadbhiḥ
Dativevedāpayiṣyate vedāpayiṣyadbhyām vedāpayiṣyadbhyaḥ
Ablativevedāpayiṣyataḥ vedāpayiṣyadbhyām vedāpayiṣyadbhyaḥ
Genitivevedāpayiṣyataḥ vedāpayiṣyatoḥ vedāpayiṣyatām
Locativevedāpayiṣyati vedāpayiṣyatoḥ vedāpayiṣyatsu

Adverb -vedāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria