Declension table of ?vedāpanīyā

Deva

FeminineSingularDualPlural
Nominativevedāpanīyā vedāpanīye vedāpanīyāḥ
Vocativevedāpanīye vedāpanīye vedāpanīyāḥ
Accusativevedāpanīyām vedāpanīye vedāpanīyāḥ
Instrumentalvedāpanīyayā vedāpanīyābhyām vedāpanīyābhiḥ
Dativevedāpanīyāyai vedāpanīyābhyām vedāpanīyābhyaḥ
Ablativevedāpanīyāyāḥ vedāpanīyābhyām vedāpanīyābhyaḥ
Genitivevedāpanīyāyāḥ vedāpanīyayoḥ vedāpanīyānām
Locativevedāpanīyāyām vedāpanīyayoḥ vedāpanīyāsu

Adverb -vedāpanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria