Declension table of ?vedāpyā

Deva

FeminineSingularDualPlural
Nominativevedāpyā vedāpye vedāpyāḥ
Vocativevedāpye vedāpye vedāpyāḥ
Accusativevedāpyām vedāpye vedāpyāḥ
Instrumentalvedāpyayā vedāpyābhyām vedāpyābhiḥ
Dativevedāpyāyai vedāpyābhyām vedāpyābhyaḥ
Ablativevedāpyāyāḥ vedāpyābhyām vedāpyābhyaḥ
Genitivevedāpyāyāḥ vedāpyayoḥ vedāpyānām
Locativevedāpyāyām vedāpyayoḥ vedāpyāsu

Adverb -vedāpyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria