Declension table of ?vedāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevedāpayiṣyantī vedāpayiṣyantyau vedāpayiṣyantyaḥ
Vocativevedāpayiṣyanti vedāpayiṣyantyau vedāpayiṣyantyaḥ
Accusativevedāpayiṣyantīm vedāpayiṣyantyau vedāpayiṣyantīḥ
Instrumentalvedāpayiṣyantyā vedāpayiṣyantībhyām vedāpayiṣyantībhiḥ
Dativevedāpayiṣyantyai vedāpayiṣyantībhyām vedāpayiṣyantībhyaḥ
Ablativevedāpayiṣyantyāḥ vedāpayiṣyantībhyām vedāpayiṣyantībhyaḥ
Genitivevedāpayiṣyantyāḥ vedāpayiṣyantyoḥ vedāpayiṣyantīnām
Locativevedāpayiṣyantyām vedāpayiṣyantyoḥ vedāpayiṣyantīṣu

Compound vedāpayiṣyanti - vedāpayiṣyantī -

Adverb -vedāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria