Declension table of ?vedāpya

Deva

NeuterSingularDualPlural
Nominativevedāpyam vedāpye vedāpyāni
Vocativevedāpya vedāpye vedāpyāni
Accusativevedāpyam vedāpye vedāpyāni
Instrumentalvedāpyena vedāpyābhyām vedāpyaiḥ
Dativevedāpyāya vedāpyābhyām vedāpyebhyaḥ
Ablativevedāpyāt vedāpyābhyām vedāpyebhyaḥ
Genitivevedāpyasya vedāpyayoḥ vedāpyānām
Locativevedāpye vedāpyayoḥ vedāpyeṣu

Compound vedāpya -

Adverb -vedāpyam -vedāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria