Declension table of ?vedāpanīya

Deva

MasculineSingularDualPlural
Nominativevedāpanīyaḥ vedāpanīyau vedāpanīyāḥ
Vocativevedāpanīya vedāpanīyau vedāpanīyāḥ
Accusativevedāpanīyam vedāpanīyau vedāpanīyān
Instrumentalvedāpanīyena vedāpanīyābhyām vedāpanīyaiḥ vedāpanīyebhiḥ
Dativevedāpanīyāya vedāpanīyābhyām vedāpanīyebhyaḥ
Ablativevedāpanīyāt vedāpanīyābhyām vedāpanīyebhyaḥ
Genitivevedāpanīyasya vedāpanīyayoḥ vedāpanīyānām
Locativevedāpanīye vedāpanīyayoḥ vedāpanīyeṣu

Compound vedāpanīya -

Adverb -vedāpanīyam -vedāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria