Declension table of ?vedāpayat

Deva

MasculineSingularDualPlural
Nominativevedāpayan vedāpayantau vedāpayantaḥ
Vocativevedāpayan vedāpayantau vedāpayantaḥ
Accusativevedāpayantam vedāpayantau vedāpayataḥ
Instrumentalvedāpayatā vedāpayadbhyām vedāpayadbhiḥ
Dativevedāpayate vedāpayadbhyām vedāpayadbhyaḥ
Ablativevedāpayataḥ vedāpayadbhyām vedāpayadbhyaḥ
Genitivevedāpayataḥ vedāpayatoḥ vedāpayatām
Locativevedāpayati vedāpayatoḥ vedāpayatsu

Compound vedāpayat -

Adverb -vedāpayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria