Declension table of ?vedāpanīya

Deva

NeuterSingularDualPlural
Nominativevedāpanīyam vedāpanīye vedāpanīyāni
Vocativevedāpanīya vedāpanīye vedāpanīyāni
Accusativevedāpanīyam vedāpanīye vedāpanīyāni
Instrumentalvedāpanīyena vedāpanīyābhyām vedāpanīyaiḥ
Dativevedāpanīyāya vedāpanīyābhyām vedāpanīyebhyaḥ
Ablativevedāpanīyāt vedāpanīyābhyām vedāpanīyebhyaḥ
Genitivevedāpanīyasya vedāpanīyayoḥ vedāpanīyānām
Locativevedāpanīye vedāpanīyayoḥ vedāpanīyeṣu

Compound vedāpanīya -

Adverb -vedāpanīyam -vedāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria