Conjugation tables of putrakāma

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstputrakāmyāmi putrakāmyāvaḥ putrakāmyāmaḥ
Secondputrakāmyasi putrakāmyathaḥ putrakāmyatha
Thirdputrakāmyati putrakāmyataḥ putrakāmyanti


Imperfect

ActiveSingularDualPlural
Firstaputrakāmyam aputrakāmyāva aputrakāmyāma
Secondaputrakāmyaḥ aputrakāmyatam aputrakāmyata
Thirdaputrakāmyat aputrakāmyatām aputrakāmyan


Optative

ActiveSingularDualPlural
Firstputrakāmyeyam putrakāmyeva putrakāmyema
Secondputrakāmyeḥ putrakāmyetam putrakāmyeta
Thirdputrakāmyet putrakāmyetām putrakāmyeyuḥ


Imperative

ActiveSingularDualPlural
Firstputrakāmyāṇi putrakāmyāva putrakāmyāma
Secondputrakāmya putrakāmyatam putrakāmyata
Thirdputrakāmyatu putrakāmyatām putrakāmyantu


Future

ActiveSingularDualPlural
Firstputrakāmyiṣyāmi putrakāmyiṣyāvaḥ putrakāmyiṣyāmaḥ
Secondputrakāmyiṣyasi putrakāmyiṣyathaḥ putrakāmyiṣyatha
Thirdputrakāmyiṣyati putrakāmyiṣyataḥ putrakāmyiṣyanti


MiddleSingularDualPlural
Firstputrakāmyiṣye putrakāmyiṣyāvahe putrakāmyiṣyāmahe
Secondputrakāmyiṣyase putrakāmyiṣyethe putrakāmyiṣyadhve
Thirdputrakāmyiṣyate putrakāmyiṣyete putrakāmyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstputrakāmyitāsmi putrakāmyitāsvaḥ putrakāmyitāsmaḥ
Secondputrakāmyitāsi putrakāmyitāsthaḥ putrakāmyitāstha
Thirdputrakāmyitā putrakāmyitārau putrakāmyitāraḥ

Participles

Past Passive Participle
putrakāmita m. n. putrakāmitā f.

Past Active Participle
putrakāmitavat m. n. putrakāmitavatī f.

Present Active Participle
putrakāmyat m. n. putrakāmyantī f.

Future Active Participle
putrakāmyiṣyat m. n. putrakāmyiṣyantī f.

Future Middle Participle
putrakāmyiṣyamāṇa m. n. putrakāmyiṣyamāṇā f.

Future Passive Participle
putrakāmyitavya m. n. putrakāmyitavyā f.

Indeclinable forms

Infinitive
putrakāmyitum

Absolutive
putrakāmyitvā

Periphrastic Perfect
putrakāmyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria