Declension table of ?putrakāmyitavya

Deva

MasculineSingularDualPlural
Nominativeputrakāmyitavyaḥ putrakāmyitavyau putrakāmyitavyāḥ
Vocativeputrakāmyitavya putrakāmyitavyau putrakāmyitavyāḥ
Accusativeputrakāmyitavyam putrakāmyitavyau putrakāmyitavyān
Instrumentalputrakāmyitavyena putrakāmyitavyābhyām putrakāmyitavyaiḥ putrakāmyitavyebhiḥ
Dativeputrakāmyitavyāya putrakāmyitavyābhyām putrakāmyitavyebhyaḥ
Ablativeputrakāmyitavyāt putrakāmyitavyābhyām putrakāmyitavyebhyaḥ
Genitiveputrakāmyitavyasya putrakāmyitavyayoḥ putrakāmyitavyānām
Locativeputrakāmyitavye putrakāmyitavyayoḥ putrakāmyitavyeṣu

Compound putrakāmyitavya -

Adverb -putrakāmyitavyam -putrakāmyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria