Declension table of ?putrakāmyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeputrakāmyiṣyamāṇā putrakāmyiṣyamāṇe putrakāmyiṣyamāṇāḥ
Vocativeputrakāmyiṣyamāṇe putrakāmyiṣyamāṇe putrakāmyiṣyamāṇāḥ
Accusativeputrakāmyiṣyamāṇām putrakāmyiṣyamāṇe putrakāmyiṣyamāṇāḥ
Instrumentalputrakāmyiṣyamāṇayā putrakāmyiṣyamāṇābhyām putrakāmyiṣyamāṇābhiḥ
Dativeputrakāmyiṣyamāṇāyai putrakāmyiṣyamāṇābhyām putrakāmyiṣyamāṇābhyaḥ
Ablativeputrakāmyiṣyamāṇāyāḥ putrakāmyiṣyamāṇābhyām putrakāmyiṣyamāṇābhyaḥ
Genitiveputrakāmyiṣyamāṇāyāḥ putrakāmyiṣyamāṇayoḥ putrakāmyiṣyamāṇānām
Locativeputrakāmyiṣyamāṇāyām putrakāmyiṣyamāṇayoḥ putrakāmyiṣyamāṇāsu

Adverb -putrakāmyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria