Declension table of ?putrakāmyitavya

Deva

NeuterSingularDualPlural
Nominativeputrakāmyitavyam putrakāmyitavye putrakāmyitavyāni
Vocativeputrakāmyitavya putrakāmyitavye putrakāmyitavyāni
Accusativeputrakāmyitavyam putrakāmyitavye putrakāmyitavyāni
Instrumentalputrakāmyitavyena putrakāmyitavyābhyām putrakāmyitavyaiḥ
Dativeputrakāmyitavyāya putrakāmyitavyābhyām putrakāmyitavyebhyaḥ
Ablativeputrakāmyitavyāt putrakāmyitavyābhyām putrakāmyitavyebhyaḥ
Genitiveputrakāmyitavyasya putrakāmyitavyayoḥ putrakāmyitavyānām
Locativeputrakāmyitavye putrakāmyitavyayoḥ putrakāmyitavyeṣu

Compound putrakāmyitavya -

Adverb -putrakāmyitavyam -putrakāmyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria