Declension table of ?putrakāmyantī

Deva

FeminineSingularDualPlural
Nominativeputrakāmyantī putrakāmyantyau putrakāmyantyaḥ
Vocativeputrakāmyanti putrakāmyantyau putrakāmyantyaḥ
Accusativeputrakāmyantīm putrakāmyantyau putrakāmyantīḥ
Instrumentalputrakāmyantyā putrakāmyantībhyām putrakāmyantībhiḥ
Dativeputrakāmyantyai putrakāmyantībhyām putrakāmyantībhyaḥ
Ablativeputrakāmyantyāḥ putrakāmyantībhyām putrakāmyantībhyaḥ
Genitiveputrakāmyantyāḥ putrakāmyantyoḥ putrakāmyantīnām
Locativeputrakāmyantyām putrakāmyantyoḥ putrakāmyantīṣu

Compound putrakāmyanti - putrakāmyantī -

Adverb -putrakāmyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria