Declension table of ?putrakāmyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeputrakāmyiṣyamāṇaḥ putrakāmyiṣyamāṇau putrakāmyiṣyamāṇāḥ
Vocativeputrakāmyiṣyamāṇa putrakāmyiṣyamāṇau putrakāmyiṣyamāṇāḥ
Accusativeputrakāmyiṣyamāṇam putrakāmyiṣyamāṇau putrakāmyiṣyamāṇān
Instrumentalputrakāmyiṣyamāṇena putrakāmyiṣyamāṇābhyām putrakāmyiṣyamāṇaiḥ putrakāmyiṣyamāṇebhiḥ
Dativeputrakāmyiṣyamāṇāya putrakāmyiṣyamāṇābhyām putrakāmyiṣyamāṇebhyaḥ
Ablativeputrakāmyiṣyamāṇāt putrakāmyiṣyamāṇābhyām putrakāmyiṣyamāṇebhyaḥ
Genitiveputrakāmyiṣyamāṇasya putrakāmyiṣyamāṇayoḥ putrakāmyiṣyamāṇānām
Locativeputrakāmyiṣyamāṇe putrakāmyiṣyamāṇayoḥ putrakāmyiṣyamāṇeṣu

Compound putrakāmyiṣyamāṇa -

Adverb -putrakāmyiṣyamāṇam -putrakāmyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria