Declension table of ?putrakāmitavatī

Deva

FeminineSingularDualPlural
Nominativeputrakāmitavatī putrakāmitavatyau putrakāmitavatyaḥ
Vocativeputrakāmitavati putrakāmitavatyau putrakāmitavatyaḥ
Accusativeputrakāmitavatīm putrakāmitavatyau putrakāmitavatīḥ
Instrumentalputrakāmitavatyā putrakāmitavatībhyām putrakāmitavatībhiḥ
Dativeputrakāmitavatyai putrakāmitavatībhyām putrakāmitavatībhyaḥ
Ablativeputrakāmitavatyāḥ putrakāmitavatībhyām putrakāmitavatībhyaḥ
Genitiveputrakāmitavatyāḥ putrakāmitavatyoḥ putrakāmitavatīnām
Locativeputrakāmitavatyām putrakāmitavatyoḥ putrakāmitavatīṣu

Compound putrakāmitavati - putrakāmitavatī -

Adverb -putrakāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria