Declension table of ?putrakāmyiṣyantī

Deva

FeminineSingularDualPlural
Nominativeputrakāmyiṣyantī putrakāmyiṣyantyau putrakāmyiṣyantyaḥ
Vocativeputrakāmyiṣyanti putrakāmyiṣyantyau putrakāmyiṣyantyaḥ
Accusativeputrakāmyiṣyantīm putrakāmyiṣyantyau putrakāmyiṣyantīḥ
Instrumentalputrakāmyiṣyantyā putrakāmyiṣyantībhyām putrakāmyiṣyantībhiḥ
Dativeputrakāmyiṣyantyai putrakāmyiṣyantībhyām putrakāmyiṣyantībhyaḥ
Ablativeputrakāmyiṣyantyāḥ putrakāmyiṣyantībhyām putrakāmyiṣyantībhyaḥ
Genitiveputrakāmyiṣyantyāḥ putrakāmyiṣyantyoḥ putrakāmyiṣyantīnām
Locativeputrakāmyiṣyantyām putrakāmyiṣyantyoḥ putrakāmyiṣyantīṣu

Compound putrakāmyiṣyanti - putrakāmyiṣyantī -

Adverb -putrakāmyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria