Declension table of ?putrakāmyiṣyat

Deva

MasculineSingularDualPlural
Nominativeputrakāmyiṣyan putrakāmyiṣyantau putrakāmyiṣyantaḥ
Vocativeputrakāmyiṣyan putrakāmyiṣyantau putrakāmyiṣyantaḥ
Accusativeputrakāmyiṣyantam putrakāmyiṣyantau putrakāmyiṣyataḥ
Instrumentalputrakāmyiṣyatā putrakāmyiṣyadbhyām putrakāmyiṣyadbhiḥ
Dativeputrakāmyiṣyate putrakāmyiṣyadbhyām putrakāmyiṣyadbhyaḥ
Ablativeputrakāmyiṣyataḥ putrakāmyiṣyadbhyām putrakāmyiṣyadbhyaḥ
Genitiveputrakāmyiṣyataḥ putrakāmyiṣyatoḥ putrakāmyiṣyatām
Locativeputrakāmyiṣyati putrakāmyiṣyatoḥ putrakāmyiṣyatsu

Compound putrakāmyiṣyat -

Adverb -putrakāmyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria