Declension table of ?putrakāmitavat

Deva

MasculineSingularDualPlural
Nominativeputrakāmitavān putrakāmitavantau putrakāmitavantaḥ
Vocativeputrakāmitavan putrakāmitavantau putrakāmitavantaḥ
Accusativeputrakāmitavantam putrakāmitavantau putrakāmitavataḥ
Instrumentalputrakāmitavatā putrakāmitavadbhyām putrakāmitavadbhiḥ
Dativeputrakāmitavate putrakāmitavadbhyām putrakāmitavadbhyaḥ
Ablativeputrakāmitavataḥ putrakāmitavadbhyām putrakāmitavadbhyaḥ
Genitiveputrakāmitavataḥ putrakāmitavatoḥ putrakāmitavatām
Locativeputrakāmitavati putrakāmitavatoḥ putrakāmitavatsu

Compound putrakāmitavat -

Adverb -putrakāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria