Conjugation tables of pratiṣedha

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpratiṣedhayāmi pratiṣedhayāvaḥ pratiṣedhayāmaḥ
Secondpratiṣedhayasi pratiṣedhayathaḥ pratiṣedhayatha
Thirdpratiṣedhayati pratiṣedhayataḥ pratiṣedhayanti


PassiveSingularDualPlural
Firstpratiṣedhye pratiṣedhyāvahe pratiṣedhyāmahe
Secondpratiṣedhyase pratiṣedhyethe pratiṣedhyadhve
Thirdpratiṣedhyate pratiṣedhyete pratiṣedhyante


Imperfect

ActiveSingularDualPlural
Firstapratiṣedhayam apratiṣedhayāva apratiṣedhayāma
Secondapratiṣedhayaḥ apratiṣedhayatam apratiṣedhayata
Thirdapratiṣedhayat apratiṣedhayatām apratiṣedhayan


PassiveSingularDualPlural
Firstapratiṣedhye apratiṣedhyāvahi apratiṣedhyāmahi
Secondapratiṣedhyathāḥ apratiṣedhyethām apratiṣedhyadhvam
Thirdapratiṣedhyata apratiṣedhyetām apratiṣedhyanta


Optative

ActiveSingularDualPlural
Firstpratiṣedhayeyam pratiṣedhayeva pratiṣedhayema
Secondpratiṣedhayeḥ pratiṣedhayetam pratiṣedhayeta
Thirdpratiṣedhayet pratiṣedhayetām pratiṣedhayeyuḥ


PassiveSingularDualPlural
Firstpratiṣedhyeya pratiṣedhyevahi pratiṣedhyemahi
Secondpratiṣedhyethāḥ pratiṣedhyeyāthām pratiṣedhyedhvam
Thirdpratiṣedhyeta pratiṣedhyeyātām pratiṣedhyeran


Imperative

ActiveSingularDualPlural
Firstpratiṣedhayāni pratiṣedhayāva pratiṣedhayāma
Secondpratiṣedhaya pratiṣedhayatam pratiṣedhayata
Thirdpratiṣedhayatu pratiṣedhayatām pratiṣedhayantu


PassiveSingularDualPlural
Firstpratiṣedhyai pratiṣedhyāvahai pratiṣedhyāmahai
Secondpratiṣedhyasva pratiṣedhyethām pratiṣedhyadhvam
Thirdpratiṣedhyatām pratiṣedhyetām pratiṣedhyantām


Future

ActiveSingularDualPlural
Firstpratiṣedhayiṣyāmi pratiṣedhayiṣyāvaḥ pratiṣedhayiṣyāmaḥ
Secondpratiṣedhayiṣyasi pratiṣedhayiṣyathaḥ pratiṣedhayiṣyatha
Thirdpratiṣedhayiṣyati pratiṣedhayiṣyataḥ pratiṣedhayiṣyanti


MiddleSingularDualPlural
Firstpratiṣedhayiṣye pratiṣedhayiṣyāvahe pratiṣedhayiṣyāmahe
Secondpratiṣedhayiṣyase pratiṣedhayiṣyethe pratiṣedhayiṣyadhve
Thirdpratiṣedhayiṣyate pratiṣedhayiṣyete pratiṣedhayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpratiṣedhayitāsmi pratiṣedhayitāsvaḥ pratiṣedhayitāsmaḥ
Secondpratiṣedhayitāsi pratiṣedhayitāsthaḥ pratiṣedhayitāstha
Thirdpratiṣedhayitā pratiṣedhayitārau pratiṣedhayitāraḥ

Participles

Past Passive Participle
pratiṣedhita m. n. pratiṣedhitā f.

Past Active Participle
pratiṣedhitavat m. n. pratiṣedhitavatī f.

Present Active Participle
pratiṣedhayat m. n. pratiṣedhayantī f.

Present Passive Participle
pratiṣedhyamāna m. n. pratiṣedhyamānā f.

Future Active Participle
pratiṣedhayiṣyat m. n. pratiṣedhayiṣyantī f.

Future Middle Participle
pratiṣedhayiṣyamāṇa m. n. pratiṣedhayiṣyamāṇā f.

Future Passive Participle
pratiṣedhayitavya m. n. pratiṣedhayitavyā f.

Future Passive Participle
pratiṣedhya m. n. pratiṣedhyā f.

Future Passive Participle
pratiṣedhanīya m. n. pratiṣedhanīyā f.

Indeclinable forms

Infinitive
pratiṣedhayitum

Absolutive
pratiṣedhayitvā

Periphrastic Perfect
pratiṣedhayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria