Declension table of ?pratiṣedhitavat

Deva

NeuterSingularDualPlural
Nominativepratiṣedhitavat pratiṣedhitavantī pratiṣedhitavatī pratiṣedhitavanti
Vocativepratiṣedhitavat pratiṣedhitavantī pratiṣedhitavatī pratiṣedhitavanti
Accusativepratiṣedhitavat pratiṣedhitavantī pratiṣedhitavatī pratiṣedhitavanti
Instrumentalpratiṣedhitavatā pratiṣedhitavadbhyām pratiṣedhitavadbhiḥ
Dativepratiṣedhitavate pratiṣedhitavadbhyām pratiṣedhitavadbhyaḥ
Ablativepratiṣedhitavataḥ pratiṣedhitavadbhyām pratiṣedhitavadbhyaḥ
Genitivepratiṣedhitavataḥ pratiṣedhitavatoḥ pratiṣedhitavatām
Locativepratiṣedhitavati pratiṣedhitavatoḥ pratiṣedhitavatsu

Adverb -pratiṣedhitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria