Declension table of ?pratiṣedhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepratiṣedhayiṣyamāṇā pratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇāḥ
Vocativepratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇāḥ
Accusativepratiṣedhayiṣyamāṇām pratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇāḥ
Instrumentalpratiṣedhayiṣyamāṇayā pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇābhiḥ
Dativepratiṣedhayiṣyamāṇāyai pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇābhyaḥ
Ablativepratiṣedhayiṣyamāṇāyāḥ pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇābhyaḥ
Genitivepratiṣedhayiṣyamāṇāyāḥ pratiṣedhayiṣyamāṇayoḥ pratiṣedhayiṣyamāṇānām
Locativepratiṣedhayiṣyamāṇāyām pratiṣedhayiṣyamāṇayoḥ pratiṣedhayiṣyamāṇāsu

Adverb -pratiṣedhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria