Declension table of ?pratiṣedhanīya

Deva

NeuterSingularDualPlural
Nominativepratiṣedhanīyam pratiṣedhanīye pratiṣedhanīyāni
Vocativepratiṣedhanīya pratiṣedhanīye pratiṣedhanīyāni
Accusativepratiṣedhanīyam pratiṣedhanīye pratiṣedhanīyāni
Instrumentalpratiṣedhanīyena pratiṣedhanīyābhyām pratiṣedhanīyaiḥ
Dativepratiṣedhanīyāya pratiṣedhanīyābhyām pratiṣedhanīyebhyaḥ
Ablativepratiṣedhanīyāt pratiṣedhanīyābhyām pratiṣedhanīyebhyaḥ
Genitivepratiṣedhanīyasya pratiṣedhanīyayoḥ pratiṣedhanīyānām
Locativepratiṣedhanīye pratiṣedhanīyayoḥ pratiṣedhanīyeṣu

Compound pratiṣedhanīya -

Adverb -pratiṣedhanīyam -pratiṣedhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria