Declension table of ?pratiṣedhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativepratiṣedhayiṣyantī pratiṣedhayiṣyantyau pratiṣedhayiṣyantyaḥ
Vocativepratiṣedhayiṣyanti pratiṣedhayiṣyantyau pratiṣedhayiṣyantyaḥ
Accusativepratiṣedhayiṣyantīm pratiṣedhayiṣyantyau pratiṣedhayiṣyantīḥ
Instrumentalpratiṣedhayiṣyantyā pratiṣedhayiṣyantībhyām pratiṣedhayiṣyantībhiḥ
Dativepratiṣedhayiṣyantyai pratiṣedhayiṣyantībhyām pratiṣedhayiṣyantībhyaḥ
Ablativepratiṣedhayiṣyantyāḥ pratiṣedhayiṣyantībhyām pratiṣedhayiṣyantībhyaḥ
Genitivepratiṣedhayiṣyantyāḥ pratiṣedhayiṣyantyoḥ pratiṣedhayiṣyantīnām
Locativepratiṣedhayiṣyantyām pratiṣedhayiṣyantyoḥ pratiṣedhayiṣyantīṣu

Compound pratiṣedhayiṣyanti - pratiṣedhayiṣyantī -

Adverb -pratiṣedhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria