Declension table of ?pratiṣedhayiṣyat

Deva

MasculineSingularDualPlural
Nominativepratiṣedhayiṣyan pratiṣedhayiṣyantau pratiṣedhayiṣyantaḥ
Vocativepratiṣedhayiṣyan pratiṣedhayiṣyantau pratiṣedhayiṣyantaḥ
Accusativepratiṣedhayiṣyantam pratiṣedhayiṣyantau pratiṣedhayiṣyataḥ
Instrumentalpratiṣedhayiṣyatā pratiṣedhayiṣyadbhyām pratiṣedhayiṣyadbhiḥ
Dativepratiṣedhayiṣyate pratiṣedhayiṣyadbhyām pratiṣedhayiṣyadbhyaḥ
Ablativepratiṣedhayiṣyataḥ pratiṣedhayiṣyadbhyām pratiṣedhayiṣyadbhyaḥ
Genitivepratiṣedhayiṣyataḥ pratiṣedhayiṣyatoḥ pratiṣedhayiṣyatām
Locativepratiṣedhayiṣyati pratiṣedhayiṣyatoḥ pratiṣedhayiṣyatsu

Compound pratiṣedhayiṣyat -

Adverb -pratiṣedhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria