Declension table of ?pratiṣedhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepratiṣedhayiṣyamāṇam pratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇāni
Vocativepratiṣedhayiṣyamāṇa pratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇāni
Accusativepratiṣedhayiṣyamāṇam pratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇāni
Instrumentalpratiṣedhayiṣyamāṇena pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇaiḥ
Dativepratiṣedhayiṣyamāṇāya pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇebhyaḥ
Ablativepratiṣedhayiṣyamāṇāt pratiṣedhayiṣyamāṇābhyām pratiṣedhayiṣyamāṇebhyaḥ
Genitivepratiṣedhayiṣyamāṇasya pratiṣedhayiṣyamāṇayoḥ pratiṣedhayiṣyamāṇānām
Locativepratiṣedhayiṣyamāṇe pratiṣedhayiṣyamāṇayoḥ pratiṣedhayiṣyamāṇeṣu

Compound pratiṣedhayiṣyamāṇa -

Adverb -pratiṣedhayiṣyamāṇam -pratiṣedhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria