Declension table of ?pratiṣedhitavat

Deva

MasculineSingularDualPlural
Nominativepratiṣedhitavān pratiṣedhitavantau pratiṣedhitavantaḥ
Vocativepratiṣedhitavan pratiṣedhitavantau pratiṣedhitavantaḥ
Accusativepratiṣedhitavantam pratiṣedhitavantau pratiṣedhitavataḥ
Instrumentalpratiṣedhitavatā pratiṣedhitavadbhyām pratiṣedhitavadbhiḥ
Dativepratiṣedhitavate pratiṣedhitavadbhyām pratiṣedhitavadbhyaḥ
Ablativepratiṣedhitavataḥ pratiṣedhitavadbhyām pratiṣedhitavadbhyaḥ
Genitivepratiṣedhitavataḥ pratiṣedhitavatoḥ pratiṣedhitavatām
Locativepratiṣedhitavati pratiṣedhitavatoḥ pratiṣedhitavatsu

Compound pratiṣedhitavat -

Adverb -pratiṣedhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria