Declension table of ?pratiṣedhitavatī

Deva

FeminineSingularDualPlural
Nominativepratiṣedhitavatī pratiṣedhitavatyau pratiṣedhitavatyaḥ
Vocativepratiṣedhitavati pratiṣedhitavatyau pratiṣedhitavatyaḥ
Accusativepratiṣedhitavatīm pratiṣedhitavatyau pratiṣedhitavatīḥ
Instrumentalpratiṣedhitavatyā pratiṣedhitavatībhyām pratiṣedhitavatībhiḥ
Dativepratiṣedhitavatyai pratiṣedhitavatībhyām pratiṣedhitavatībhyaḥ
Ablativepratiṣedhitavatyāḥ pratiṣedhitavatībhyām pratiṣedhitavatībhyaḥ
Genitivepratiṣedhitavatyāḥ pratiṣedhitavatyoḥ pratiṣedhitavatīnām
Locativepratiṣedhitavatyām pratiṣedhitavatyoḥ pratiṣedhitavatīṣu

Compound pratiṣedhitavati - pratiṣedhitavatī -

Adverb -pratiṣedhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria