Declension table of ?pratiṣedhyamānā

Deva

FeminineSingularDualPlural
Nominativepratiṣedhyamānā pratiṣedhyamāne pratiṣedhyamānāḥ
Vocativepratiṣedhyamāne pratiṣedhyamāne pratiṣedhyamānāḥ
Accusativepratiṣedhyamānām pratiṣedhyamāne pratiṣedhyamānāḥ
Instrumentalpratiṣedhyamānayā pratiṣedhyamānābhyām pratiṣedhyamānābhiḥ
Dativepratiṣedhyamānāyai pratiṣedhyamānābhyām pratiṣedhyamānābhyaḥ
Ablativepratiṣedhyamānāyāḥ pratiṣedhyamānābhyām pratiṣedhyamānābhyaḥ
Genitivepratiṣedhyamānāyāḥ pratiṣedhyamānayoḥ pratiṣedhyamānānām
Locativepratiṣedhyamānāyām pratiṣedhyamānayoḥ pratiṣedhyamānāsu

Adverb -pratiṣedhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria