Declension table of ?pratiṣedhayat

Deva

MasculineSingularDualPlural
Nominativepratiṣedhayan pratiṣedhayantau pratiṣedhayantaḥ
Vocativepratiṣedhayan pratiṣedhayantau pratiṣedhayantaḥ
Accusativepratiṣedhayantam pratiṣedhayantau pratiṣedhayataḥ
Instrumentalpratiṣedhayatā pratiṣedhayadbhyām pratiṣedhayadbhiḥ
Dativepratiṣedhayate pratiṣedhayadbhyām pratiṣedhayadbhyaḥ
Ablativepratiṣedhayataḥ pratiṣedhayadbhyām pratiṣedhayadbhyaḥ
Genitivepratiṣedhayataḥ pratiṣedhayatoḥ pratiṣedhayatām
Locativepratiṣedhayati pratiṣedhayatoḥ pratiṣedhayatsu

Compound pratiṣedhayat -

Adverb -pratiṣedhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria