Conjugation tables of spaś_1

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstspaśe spaśāvahe spaśāmahe
Secondspaśase spaśethe spaśadhve
Thirdspaśate spaśete spaśante


Imperfect

MiddleSingularDualPlural
Firstaspaśe aspaśāvahi aspaśāmahi
Secondaspaśathāḥ aspaśethām aspaśadhvam
Thirdaspaśata aspaśetām aspaśanta


Optative

MiddleSingularDualPlural
Firstspaśeya spaśevahi spaśemahi
Secondspaśethāḥ spaśeyāthām spaśedhvam
Thirdspaśeta spaśeyātām spaśeran


Imperative

MiddleSingularDualPlural
Firstspaśai spaśāvahai spaśāmahai
Secondspaśasva spaśethām spaśadhvam
Thirdspaśatām spaśetām spaśantām


Perfect

MiddleSingularDualPlural
Firstpaspaśe paspaśivahe paspaśimahe
Secondpaspaśiṣe paspaśāthe paspaśidhve
Thirdpaspaśe paspaśāte paspaśire


Aorist

MiddleSingularDualPlural
Firstaspakṣi aspakṣvahi aspakṣmahi
Secondaspaṣṭhāḥ aspakṣāthām aspaḍḍhvam
Thirdaspaṣṭa aspakṣātām aspakṣata


Benedictive

ActiveSingularDualPlural
Firstspaśyāsam spaśyāsva spaśyāsma
Secondspaśyāḥ spaśyāstam spaśyāsta
Thirdspaśyāt spaśyāstām spaśyāsuḥ

Participles

Past Passive Participle
spaṣṭa m. n. spaṣṭā f.

Past Active Participle
spaṣṭavat m. n. spaṣṭavatī f.

Present Middle Participle
spaśamāna m. n. spaśamānā f.

Perfect Middle Participle
paspaśāna m. n. paspaśānā f.

Indeclinable forms

Absolutive
spaṣṭvā

Absolutive
-spaśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstspāśayāmi spāśayāvaḥ spāśayāmaḥ
Secondspāśayasi spāśayathaḥ spāśayatha
Thirdspāśayati spāśayataḥ spāśayanti


MiddleSingularDualPlural
Firstspāśaye spāśayāvahe spāśayāmahe
Secondspāśayase spāśayethe spāśayadhve
Thirdspāśayate spāśayete spāśayante


PassiveSingularDualPlural
Firstspāśye spāśyāvahe spāśyāmahe
Secondspāśyase spāśyethe spāśyadhve
Thirdspāśyate spāśyete spāśyante


Imperfect

ActiveSingularDualPlural
Firstaspāśayam aspāśayāva aspāśayāma
Secondaspāśayaḥ aspāśayatam aspāśayata
Thirdaspāśayat aspāśayatām aspāśayan


MiddleSingularDualPlural
Firstaspāśaye aspāśayāvahi aspāśayāmahi
Secondaspāśayathāḥ aspāśayethām aspāśayadhvam
Thirdaspāśayata aspāśayetām aspāśayanta


PassiveSingularDualPlural
Firstaspāśye aspāśyāvahi aspāśyāmahi
Secondaspāśyathāḥ aspāśyethām aspāśyadhvam
Thirdaspāśyata aspāśyetām aspāśyanta


Optative

ActiveSingularDualPlural
Firstspāśayeyam spāśayeva spāśayema
Secondspāśayeḥ spāśayetam spāśayeta
Thirdspāśayet spāśayetām spāśayeyuḥ


MiddleSingularDualPlural
Firstspāśayeya spāśayevahi spāśayemahi
Secondspāśayethāḥ spāśayeyāthām spāśayedhvam
Thirdspāśayeta spāśayeyātām spāśayeran


PassiveSingularDualPlural
Firstspāśyeya spāśyevahi spāśyemahi
Secondspāśyethāḥ spāśyeyāthām spāśyedhvam
Thirdspāśyeta spāśyeyātām spāśyeran


Imperative

ActiveSingularDualPlural
Firstspāśayāni spāśayāva spāśayāma
Secondspāśaya spāśayatam spāśayata
Thirdspāśayatu spāśayatām spāśayantu


MiddleSingularDualPlural
Firstspāśayai spāśayāvahai spāśayāmahai
Secondspāśayasva spāśayethām spāśayadhvam
Thirdspāśayatām spāśayetām spāśayantām


PassiveSingularDualPlural
Firstspāśyai spāśyāvahai spāśyāmahai
Secondspāśyasva spāśyethām spāśyadhvam
Thirdspāśyatām spāśyetām spāśyantām


Future

ActiveSingularDualPlural
Firstspāśayiṣyāmi spāśayiṣyāvaḥ spāśayiṣyāmaḥ
Secondspāśayiṣyasi spāśayiṣyathaḥ spāśayiṣyatha
Thirdspāśayiṣyati spāśayiṣyataḥ spāśayiṣyanti


MiddleSingularDualPlural
Firstspāśayiṣye spāśayiṣyāvahe spāśayiṣyāmahe
Secondspāśayiṣyase spāśayiṣyethe spāśayiṣyadhve
Thirdspāśayiṣyate spāśayiṣyete spāśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstspāśayitāsmi spāśayitāsvaḥ spāśayitāsmaḥ
Secondspāśayitāsi spāśayitāsthaḥ spāśayitāstha
Thirdspāśayitā spāśayitārau spāśayitāraḥ

Participles

Past Passive Participle
spāśita m. n. spāśitā f.

Past Active Participle
spāśitavat m. n. spāśitavatī f.

Present Active Participle
spāśayat m. n. spāśayantī f.

Present Middle Participle
spāśayamāna m. n. spāśayamānā f.

Present Passive Participle
spāśyamāna m. n. spāśyamānā f.

Future Active Participle
spāśayiṣyat m. n. spāśayiṣyantī f.

Future Middle Participle
spāśayiṣyamāṇa m. n. spāśayiṣyamāṇā f.

Future Passive Participle
spāśya m. n. spāśyā f.

Future Passive Participle
spāśanīya m. n. spāśanīyā f.

Indeclinable forms

Infinitive
spāśayitum

Absolutive
spāśayitvā

Absolutive
-spāśya

Periphrastic Perfect
spāśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria