Declension table of ?spāśayamāna

Deva

MasculineSingularDualPlural
Nominativespāśayamānaḥ spāśayamānau spāśayamānāḥ
Vocativespāśayamāna spāśayamānau spāśayamānāḥ
Accusativespāśayamānam spāśayamānau spāśayamānān
Instrumentalspāśayamānena spāśayamānābhyām spāśayamānaiḥ spāśayamānebhiḥ
Dativespāśayamānāya spāśayamānābhyām spāśayamānebhyaḥ
Ablativespāśayamānāt spāśayamānābhyām spāśayamānebhyaḥ
Genitivespāśayamānasya spāśayamānayoḥ spāśayamānānām
Locativespāśayamāne spāśayamānayoḥ spāśayamāneṣu

Compound spāśayamāna -

Adverb -spāśayamānam -spāśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria