Declension table of ?spāśayiṣyat

Deva

MasculineSingularDualPlural
Nominativespāśayiṣyan spāśayiṣyantau spāśayiṣyantaḥ
Vocativespāśayiṣyan spāśayiṣyantau spāśayiṣyantaḥ
Accusativespāśayiṣyantam spāśayiṣyantau spāśayiṣyataḥ
Instrumentalspāśayiṣyatā spāśayiṣyadbhyām spāśayiṣyadbhiḥ
Dativespāśayiṣyate spāśayiṣyadbhyām spāśayiṣyadbhyaḥ
Ablativespāśayiṣyataḥ spāśayiṣyadbhyām spāśayiṣyadbhyaḥ
Genitivespāśayiṣyataḥ spāśayiṣyatoḥ spāśayiṣyatām
Locativespāśayiṣyati spāśayiṣyatoḥ spāśayiṣyatsu

Compound spāśayiṣyat -

Adverb -spāśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria