Declension table of ?spāśayantī

Deva

FeminineSingularDualPlural
Nominativespāśayantī spāśayantyau spāśayantyaḥ
Vocativespāśayanti spāśayantyau spāśayantyaḥ
Accusativespāśayantīm spāśayantyau spāśayantīḥ
Instrumentalspāśayantyā spāśayantībhyām spāśayantībhiḥ
Dativespāśayantyai spāśayantībhyām spāśayantībhyaḥ
Ablativespāśayantyāḥ spāśayantībhyām spāśayantībhyaḥ
Genitivespāśayantyāḥ spāśayantyoḥ spāśayantīnām
Locativespāśayantyām spāśayantyoḥ spāśayantīṣu

Compound spāśayanti - spāśayantī -

Adverb -spāśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria