तिङन्तावली स्पश्१

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमस्पशते स्पशेते स्पशन्ते
मध्यमस्पशसे स्पशेथे स्पशध्वे
उत्तमस्पशे स्पशावहे स्पशामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्पशत अस्पशेताम् अस्पशन्त
मध्यमअस्पशथाः अस्पशेथाम् अस्पशध्वम्
उत्तमअस्पशे अस्पशावहि अस्पशामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमस्पशेत स्पशेयाताम् स्पशेरन्
मध्यमस्पशेथाः स्पशेयाथाम् स्पशेध्वम्
उत्तमस्पशेय स्पशेवहि स्पशेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमस्पशताम् स्पशेताम् स्पशन्ताम्
मध्यमस्पशस्व स्पशेथाम् स्पशध्वम्
उत्तमस्पशै स्पशावहै स्पशामहै


लिट्

आत्मनेपदेएकद्विबहु
प्रथमपस्पशे पस्पशाते पस्पशिरे
मध्यमपस्पशिषे पस्पशाथे पस्पशिध्वे
उत्तमपस्पशे पस्पशिवहे पस्पशिमहे


लुङ्

आत्मनेपदेएकद्विबहु
प्रथमअस्पष्ट अस्पक्षाताम् अस्पक्षत
मध्यमअस्पष्ठाः अस्पक्षाथाम् अस्पड्ढ्वम्
उत्तमअस्पक्षि अस्पक्ष्वहि अस्पक्ष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पश्यात् स्पश्यास्ताम् स्पश्यासुः
मध्यमस्पश्याः स्पश्यास्तम् स्पश्यास्त
उत्तमस्पश्यासम् स्पश्यास्व स्पश्यास्म

कृदन्त

क्त
स्पष्ट m. n. स्पष्टा f.

क्तवतु
स्पष्टवत् m. n. स्पष्टवती f.

शानच्
स्पशमान m. n. स्पशमाना f.

लिडादेश आत्म
पस्पशान m. n. पस्पशाना f.

अव्यय

क्त्वा
स्पष्ट्वा

ल्यप्
॰स्पश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पाशयति स्पाशयतः स्पाशयन्ति
मध्यमस्पाशयसि स्पाशयथः स्पाशयथ
उत्तमस्पाशयामि स्पाशयावः स्पाशयामः


आत्मनेपदेएकद्विबहु
प्रथमस्पाशयते स्पाशयेते स्पाशयन्ते
मध्यमस्पाशयसे स्पाशयेथे स्पाशयध्वे
उत्तमस्पाशये स्पाशयावहे स्पाशयामहे


कर्मणिएकद्विबहु
प्रथमस्पाश्यते स्पाश्येते स्पाश्यन्ते
मध्यमस्पाश्यसे स्पाश्येथे स्पाश्यध्वे
उत्तमस्पाश्ये स्पाश्यावहे स्पाश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पाशयत् अस्पाशयताम् अस्पाशयन्
मध्यमअस्पाशयः अस्पाशयतम् अस्पाशयत
उत्तमअस्पाशयम् अस्पाशयाव अस्पाशयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्पाशयत अस्पाशयेताम् अस्पाशयन्त
मध्यमअस्पाशयथाः अस्पाशयेथाम् अस्पाशयध्वम्
उत्तमअस्पाशये अस्पाशयावहि अस्पाशयामहि


कर्मणिएकद्विबहु
प्रथमअस्पाश्यत अस्पाश्येताम् अस्पाश्यन्त
मध्यमअस्पाश्यथाः अस्पाश्येथाम् अस्पाश्यध्वम्
उत्तमअस्पाश्ये अस्पाश्यावहि अस्पाश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पाशयेत् स्पाशयेताम् स्पाशयेयुः
मध्यमस्पाशयेः स्पाशयेतम् स्पाशयेत
उत्तमस्पाशयेयम् स्पाशयेव स्पाशयेम


आत्मनेपदेएकद्विबहु
प्रथमस्पाशयेत स्पाशयेयाताम् स्पाशयेरन्
मध्यमस्पाशयेथाः स्पाशयेयाथाम् स्पाशयेध्वम्
उत्तमस्पाशयेय स्पाशयेवहि स्पाशयेमहि


कर्मणिएकद्विबहु
प्रथमस्पाश्येत स्पाश्येयाताम् स्पाश्येरन्
मध्यमस्पाश्येथाः स्पाश्येयाथाम् स्पाश्येध्वम्
उत्तमस्पाश्येय स्पाश्येवहि स्पाश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पाशयतु स्पाशयताम् स्पाशयन्तु
मध्यमस्पाशय स्पाशयतम् स्पाशयत
उत्तमस्पाशयानि स्पाशयाव स्पाशयाम


आत्मनेपदेएकद्विबहु
प्रथमस्पाशयताम् स्पाशयेताम् स्पाशयन्ताम्
मध्यमस्पाशयस्व स्पाशयेथाम् स्पाशयध्वम्
उत्तमस्पाशयै स्पाशयावहै स्पाशयामहै


कर्मणिएकद्विबहु
प्रथमस्पाश्यताम् स्पाश्येताम् स्पाश्यन्ताम्
मध्यमस्पाश्यस्व स्पाश्येथाम् स्पाश्यध्वम्
उत्तमस्पाश्यै स्पाश्यावहै स्पाश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्पाशयिष्यति स्पाशयिष्यतः स्पाशयिष्यन्ति
मध्यमस्पाशयिष्यसि स्पाशयिष्यथः स्पाशयिष्यथ
उत्तमस्पाशयिष्यामि स्पाशयिष्यावः स्पाशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्पाशयिष्यते स्पाशयिष्येते स्पाशयिष्यन्ते
मध्यमस्पाशयिष्यसे स्पाशयिष्येथे स्पाशयिष्यध्वे
उत्तमस्पाशयिष्ये स्पाशयिष्यावहे स्पाशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्पाशयिता स्पाशयितारौ स्पाशयितारः
मध्यमस्पाशयितासि स्पाशयितास्थः स्पाशयितास्थ
उत्तमस्पाशयितास्मि स्पाशयितास्वः स्पाशयितास्मः

कृदन्त

क्त
स्पाशित m. n. स्पाशिता f.

क्तवतु
स्पाशितवत् m. n. स्पाशितवती f.

शतृ
स्पाशयत् m. n. स्पाशयन्ती f.

शानच्
स्पाशयमान m. n. स्पाशयमाना f.

शानच् कर्मणि
स्पाश्यमान m. n. स्पाश्यमाना f.

लुडादेश पर
स्पाशयिष्यत् m. n. स्पाशयिष्यन्ती f.

लुडादेश आत्म
स्पाशयिष्यमाण m. n. स्पाशयिष्यमाणा f.

यत्
स्पाश्य m. n. स्पाश्या f.

अनीयर्
स्पाशनीय m. n. स्पाशनीया f.

अव्यय

तुमुन्
स्पाशयितुम्

क्त्वा
स्पाशयित्वा

ल्यप्
॰स्पाश्य

लिट्
स्पाशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria