Declension table of ?spāśayamāna

Deva

NeuterSingularDualPlural
Nominativespāśayamānam spāśayamāne spāśayamānāni
Vocativespāśayamāna spāśayamāne spāśayamānāni
Accusativespāśayamānam spāśayamāne spāśayamānāni
Instrumentalspāśayamānena spāśayamānābhyām spāśayamānaiḥ
Dativespāśayamānāya spāśayamānābhyām spāśayamānebhyaḥ
Ablativespāśayamānāt spāśayamānābhyām spāśayamānebhyaḥ
Genitivespāśayamānasya spāśayamānayoḥ spāśayamānānām
Locativespāśayamāne spāśayamānayoḥ spāśayamāneṣu

Compound spāśayamāna -

Adverb -spāśayamānam -spāśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria