Declension table of ?spāśitavat

Deva

MasculineSingularDualPlural
Nominativespāśitavān spāśitavantau spāśitavantaḥ
Vocativespāśitavan spāśitavantau spāśitavantaḥ
Accusativespāśitavantam spāśitavantau spāśitavataḥ
Instrumentalspāśitavatā spāśitavadbhyām spāśitavadbhiḥ
Dativespāśitavate spāśitavadbhyām spāśitavadbhyaḥ
Ablativespāśitavataḥ spāśitavadbhyām spāśitavadbhyaḥ
Genitivespāśitavataḥ spāśitavatoḥ spāśitavatām
Locativespāśitavati spāśitavatoḥ spāśitavatsu

Compound spāśitavat -

Adverb -spāśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria