Declension table of ?spāśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativespāśayiṣyamāṇaḥ spāśayiṣyamāṇau spāśayiṣyamāṇāḥ
Vocativespāśayiṣyamāṇa spāśayiṣyamāṇau spāśayiṣyamāṇāḥ
Accusativespāśayiṣyamāṇam spāśayiṣyamāṇau spāśayiṣyamāṇān
Instrumentalspāśayiṣyamāṇena spāśayiṣyamāṇābhyām spāśayiṣyamāṇaiḥ spāśayiṣyamāṇebhiḥ
Dativespāśayiṣyamāṇāya spāśayiṣyamāṇābhyām spāśayiṣyamāṇebhyaḥ
Ablativespāśayiṣyamāṇāt spāśayiṣyamāṇābhyām spāśayiṣyamāṇebhyaḥ
Genitivespāśayiṣyamāṇasya spāśayiṣyamāṇayoḥ spāśayiṣyamāṇānām
Locativespāśayiṣyamāṇe spāśayiṣyamāṇayoḥ spāśayiṣyamāṇeṣu

Compound spāśayiṣyamāṇa -

Adverb -spāśayiṣyamāṇam -spāśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria