Declension table of ?spāśyamāna

Deva

MasculineSingularDualPlural
Nominativespāśyamānaḥ spāśyamānau spāśyamānāḥ
Vocativespāśyamāna spāśyamānau spāśyamānāḥ
Accusativespāśyamānam spāśyamānau spāśyamānān
Instrumentalspāśyamānena spāśyamānābhyām spāśyamānaiḥ spāśyamānebhiḥ
Dativespāśyamānāya spāśyamānābhyām spāśyamānebhyaḥ
Ablativespāśyamānāt spāśyamānābhyām spāśyamānebhyaḥ
Genitivespāśyamānasya spāśyamānayoḥ spāśyamānānām
Locativespāśyamāne spāśyamānayoḥ spāśyamāneṣu

Compound spāśyamāna -

Adverb -spāśyamānam -spāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria