Declension table of ?spāśyamāna

Deva

NeuterSingularDualPlural
Nominativespāśyamānam spāśyamāne spāśyamānāni
Vocativespāśyamāna spāśyamāne spāśyamānāni
Accusativespāśyamānam spāśyamāne spāśyamānāni
Instrumentalspāśyamānena spāśyamānābhyām spāśyamānaiḥ
Dativespāśyamānāya spāśyamānābhyām spāśyamānebhyaḥ
Ablativespāśyamānāt spāśyamānābhyām spāśyamānebhyaḥ
Genitivespāśyamānasya spāśyamānayoḥ spāśyamānānām
Locativespāśyamāne spāśyamānayoḥ spāśyamāneṣu

Compound spāśyamāna -

Adverb -spāśyamānam -spāśyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria