Declension table of ?spaṣṭavat

Deva

MasculineSingularDualPlural
Nominativespaṣṭavān spaṣṭavantau spaṣṭavantaḥ
Vocativespaṣṭavan spaṣṭavantau spaṣṭavantaḥ
Accusativespaṣṭavantam spaṣṭavantau spaṣṭavataḥ
Instrumentalspaṣṭavatā spaṣṭavadbhyām spaṣṭavadbhiḥ
Dativespaṣṭavate spaṣṭavadbhyām spaṣṭavadbhyaḥ
Ablativespaṣṭavataḥ spaṣṭavadbhyām spaṣṭavadbhyaḥ
Genitivespaṣṭavataḥ spaṣṭavatoḥ spaṣṭavatām
Locativespaṣṭavati spaṣṭavatoḥ spaṣṭavatsu

Compound spaṣṭavat -

Adverb -spaṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria