Conjugation tables of ?pṛj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstparjmi pṛjvaḥ pṛjmaḥ
Secondparkṣi pṛkthaḥ pṛktha
Thirdparkti pṛktaḥ pṛjanti


MiddleSingularDualPlural
Firstpṛje pṛjvahe pṛjmahe
Secondpṛkṣe pṛjāthe pṛgdhve
Thirdpṛkte pṛjāte pṛjate


PassiveSingularDualPlural
Firstpṛjye pṛjyāvahe pṛjyāmahe
Secondpṛjyase pṛjyethe pṛjyadhve
Thirdpṛjyate pṛjyete pṛjyante


Imperfect

ActiveSingularDualPlural
Firstaparjam apṛjva apṛjma
Secondapark apṛktam apṛkta
Thirdapark apṛktām apṛjan


MiddleSingularDualPlural
Firstapṛji apṛjvahi apṛjmahi
Secondapṛkthāḥ apṛjāthām apṛgdhvam
Thirdapṛkta apṛjātām apṛjata


PassiveSingularDualPlural
Firstapṛjye apṛjyāvahi apṛjyāmahi
Secondapṛjyathāḥ apṛjyethām apṛjyadhvam
Thirdapṛjyata apṛjyetām apṛjyanta


Optative

ActiveSingularDualPlural
Firstpṛjyām pṛjyāva pṛjyāma
Secondpṛjyāḥ pṛjyātam pṛjyāta
Thirdpṛjyāt pṛjyātām pṛjyuḥ


MiddleSingularDualPlural
Firstpṛjīya pṛjīvahi pṛjīmahi
Secondpṛjīthāḥ pṛjīyāthām pṛjīdhvam
Thirdpṛjīta pṛjīyātām pṛjīran


PassiveSingularDualPlural
Firstpṛjyeya pṛjyevahi pṛjyemahi
Secondpṛjyethāḥ pṛjyeyāthām pṛjyedhvam
Thirdpṛjyeta pṛjyeyātām pṛjyeran


Imperative

ActiveSingularDualPlural
Firstparjāni parjāva parjāma
Secondpṛgdhi pṛktam pṛkta
Thirdparktu pṛktām pṛjantu


MiddleSingularDualPlural
Firstparjai parjāvahai parjāmahai
Secondpṛkṣva pṛjāthām pṛgdhvam
Thirdpṛktām pṛjātām pṛjatām


PassiveSingularDualPlural
Firstpṛjyai pṛjyāvahai pṛjyāmahai
Secondpṛjyasva pṛjyethām pṛjyadhvam
Thirdpṛjyatām pṛjyetām pṛjyantām


Future

ActiveSingularDualPlural
Firstparjiṣyāmi parjiṣyāvaḥ parjiṣyāmaḥ
Secondparjiṣyasi parjiṣyathaḥ parjiṣyatha
Thirdparjiṣyati parjiṣyataḥ parjiṣyanti


MiddleSingularDualPlural
Firstparjiṣye parjiṣyāvahe parjiṣyāmahe
Secondparjiṣyase parjiṣyethe parjiṣyadhve
Thirdparjiṣyate parjiṣyete parjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstparjitāsmi parjitāsvaḥ parjitāsmaḥ
Secondparjitāsi parjitāsthaḥ parjitāstha
Thirdparjitā parjitārau parjitāraḥ


Perfect

ActiveSingularDualPlural
Firstpaparja papṛjiva papṛjima
Secondpaparjitha papṛjathuḥ papṛja
Thirdpaparja papṛjatuḥ papṛjuḥ


MiddleSingularDualPlural
Firstpapṛje papṛjivahe papṛjimahe
Secondpapṛjiṣe papṛjāthe papṛjidhve
Thirdpapṛje papṛjāte papṛjire


Benedictive

ActiveSingularDualPlural
Firstpṛjyāsam pṛjyāsva pṛjyāsma
Secondpṛjyāḥ pṛjyāstam pṛjyāsta
Thirdpṛjyāt pṛjyāstām pṛjyāsuḥ

Participles

Past Passive Participle
pṛkta m. n. pṛktā f.

Past Active Participle
pṛktavat m. n. pṛktavatī f.

Present Active Participle
pṛjat m. n. pṛjatī f.

Present Middle Participle
pṛjāna m. n. pṛjānā f.

Present Passive Participle
pṛjyamāna m. n. pṛjyamānā f.

Future Active Participle
parjiṣyat m. n. parjiṣyantī f.

Future Middle Participle
parjiṣyamāṇa m. n. parjiṣyamāṇā f.

Future Passive Participle
parjitavya m. n. parjitavyā f.

Future Passive Participle
pṛgya m. n. pṛgyā f.

Future Passive Participle
parjanīya m. n. parjanīyā f.

Perfect Active Participle
papṛjvas m. n. papṛjuṣī f.

Perfect Middle Participle
papṛjāna m. n. papṛjānā f.

Indeclinable forms

Infinitive
parjitum

Absolutive
pṛktvā

Absolutive
-pṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria