Declension table of ?parjiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeparjiṣyamāṇaḥ parjiṣyamāṇau parjiṣyamāṇāḥ
Vocativeparjiṣyamāṇa parjiṣyamāṇau parjiṣyamāṇāḥ
Accusativeparjiṣyamāṇam parjiṣyamāṇau parjiṣyamāṇān
Instrumentalparjiṣyamāṇena parjiṣyamāṇābhyām parjiṣyamāṇaiḥ parjiṣyamāṇebhiḥ
Dativeparjiṣyamāṇāya parjiṣyamāṇābhyām parjiṣyamāṇebhyaḥ
Ablativeparjiṣyamāṇāt parjiṣyamāṇābhyām parjiṣyamāṇebhyaḥ
Genitiveparjiṣyamāṇasya parjiṣyamāṇayoḥ parjiṣyamāṇānām
Locativeparjiṣyamāṇe parjiṣyamāṇayoḥ parjiṣyamāṇeṣu

Compound parjiṣyamāṇa -

Adverb -parjiṣyamāṇam -parjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria