Declension table of ?parjanīya

Deva

MasculineSingularDualPlural
Nominativeparjanīyaḥ parjanīyau parjanīyāḥ
Vocativeparjanīya parjanīyau parjanīyāḥ
Accusativeparjanīyam parjanīyau parjanīyān
Instrumentalparjanīyena parjanīyābhyām parjanīyaiḥ parjanīyebhiḥ
Dativeparjanīyāya parjanīyābhyām parjanīyebhyaḥ
Ablativeparjanīyāt parjanīyābhyām parjanīyebhyaḥ
Genitiveparjanīyasya parjanīyayoḥ parjanīyānām
Locativeparjanīye parjanīyayoḥ parjanīyeṣu

Compound parjanīya -

Adverb -parjanīyam -parjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria