Declension table of ?pṛgya

Deva

MasculineSingularDualPlural
Nominativepṛgyaḥ pṛgyau pṛgyāḥ
Vocativepṛgya pṛgyau pṛgyāḥ
Accusativepṛgyam pṛgyau pṛgyān
Instrumentalpṛgyeṇa pṛgyābhyām pṛgyaiḥ pṛgyebhiḥ
Dativepṛgyāya pṛgyābhyām pṛgyebhyaḥ
Ablativepṛgyāt pṛgyābhyām pṛgyebhyaḥ
Genitivepṛgyasya pṛgyayoḥ pṛgyāṇām
Locativepṛgye pṛgyayoḥ pṛgyeṣu

Compound pṛgya -

Adverb -pṛgyam -pṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria