Declension table of ?pṛgya

Deva

NeuterSingularDualPlural
Nominativepṛgyam pṛgye pṛgyāṇi
Vocativepṛgya pṛgye pṛgyāṇi
Accusativepṛgyam pṛgye pṛgyāṇi
Instrumentalpṛgyeṇa pṛgyābhyām pṛgyaiḥ
Dativepṛgyāya pṛgyābhyām pṛgyebhyaḥ
Ablativepṛgyāt pṛgyābhyām pṛgyebhyaḥ
Genitivepṛgyasya pṛgyayoḥ pṛgyāṇām
Locativepṛgye pṛgyayoḥ pṛgyeṣu

Compound pṛgya -

Adverb -pṛgyam -pṛgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria