Declension table of ?papṛjuṣī

Deva

FeminineSingularDualPlural
Nominativepapṛjuṣī papṛjuṣyau papṛjuṣyaḥ
Vocativepapṛjuṣi papṛjuṣyau papṛjuṣyaḥ
Accusativepapṛjuṣīm papṛjuṣyau papṛjuṣīḥ
Instrumentalpapṛjuṣyā papṛjuṣībhyām papṛjuṣībhiḥ
Dativepapṛjuṣyai papṛjuṣībhyām papṛjuṣībhyaḥ
Ablativepapṛjuṣyāḥ papṛjuṣībhyām papṛjuṣībhyaḥ
Genitivepapṛjuṣyāḥ papṛjuṣyoḥ papṛjuṣīṇām
Locativepapṛjuṣyām papṛjuṣyoḥ papṛjuṣīṣu

Compound papṛjuṣi - papṛjuṣī -

Adverb -papṛjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria