Declension table of ?papṛjāna

Deva

MasculineSingularDualPlural
Nominativepapṛjānaḥ papṛjānau papṛjānāḥ
Vocativepapṛjāna papṛjānau papṛjānāḥ
Accusativepapṛjānam papṛjānau papṛjānān
Instrumentalpapṛjānena papṛjānābhyām papṛjānaiḥ papṛjānebhiḥ
Dativepapṛjānāya papṛjānābhyām papṛjānebhyaḥ
Ablativepapṛjānāt papṛjānābhyām papṛjānebhyaḥ
Genitivepapṛjānasya papṛjānayoḥ papṛjānānām
Locativepapṛjāne papṛjānayoḥ papṛjāneṣu

Compound papṛjāna -

Adverb -papṛjānam -papṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria