Declension table of ?parjitavya

Deva

NeuterSingularDualPlural
Nominativeparjitavyam parjitavye parjitavyāni
Vocativeparjitavya parjitavye parjitavyāni
Accusativeparjitavyam parjitavye parjitavyāni
Instrumentalparjitavyena parjitavyābhyām parjitavyaiḥ
Dativeparjitavyāya parjitavyābhyām parjitavyebhyaḥ
Ablativeparjitavyāt parjitavyābhyām parjitavyebhyaḥ
Genitiveparjitavyasya parjitavyayoḥ parjitavyānām
Locativeparjitavye parjitavyayoḥ parjitavyeṣu

Compound parjitavya -

Adverb -parjitavyam -parjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria